A 168-1 Bhīmātantra
Manuscript culture infobox
Filmed in: A 168/1
Title: Bhīmātantra
Dimensions: 25.5 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2204
Remarks:
Reel No. A 168-1
Inventory No. 11567
Title Bhīmātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 10.5 cm
Folios 10
Lines per Folio 7–9
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/2204
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mahākāla uvāca ||
athākalaya kalyāṇi bījāny anyāni kānicit ||
yāny ujjahāra bhagavān bhī(2)mātaṃtre maheśvaraḥ || 1 ||
tadā jñānān madārādhyā yutārṇā jñāyate na hi ||
vaiśeṣikaprayogāś ca vāsaṃtīśāradīyakāḥ || 2 ||
(3) jñātuṃ na śakyā deveśī vividhā (!) kāmaguhyayoḥ ||
saṃjñāpūvavadatrāpi vijñeyā bījakūṭayoḥ || 3 || (fol. 1v1–3)
End
kapālaḍāmarīyāni taṃtraśāvarajāny api ||
sakṛd uccāraṇenaiṣām ekaikeṣāṃ varānane ||
naṣṭāni syuḥ pā(5)takāni sarveṣāṃ gadanāt kimu ||
ebhir eva mahābījaiḥ priye kāpālaḍāmare ||
tathā śāvarataṃtre ca maṃtrāṇām uddhatiḥ kṛtāḥ ||
a(6)taḥ paraṃtu kūṭānām uddhāraṃ śṛṇu pārvati ||
yā saṃjñāpūrva mu -/// (fol. 10r4–6)
Microfilm Details
Reel No. A 168/1
Date of Filming 17-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 28-03-2007