A 168-1 Bhīmātantra

Template:NR

Manuscript culture infobox

Filmed in: A 168/1
Title: Bhīmātantra
Dimensions: 25.5 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2204
Remarks:


Reel No. A 168-1

Inventory No. 11567

Title Bhīmātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 10.5 cm

Folios 10

Lines per Folio 7–9

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/2204

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

mahākāla uvāca ||

athākalaya kalyāṇi bījāny anyāni kānicit ||

yāny ujjahāra bhagavān bhī(2)mātaṃtre maheśvaraḥ || 1 ||

tadā jñānān madārādhyā yutārṇā jñāyate na hi ||

vaiśeṣikaprayogāś ca vāsaṃtīśāradīyakāḥ || 2 ||

(3) jñātuṃ na śakyā deveśī vividhā (!) kāmaguhyayoḥ ||

saṃjñāpūvavadatrāpi vijñeyā bījakūṭayoḥ || 3 || (fol. 1v1–3)

End

kapālaḍāmarīyāni taṃtraśāvarajāny api ||

sakṛd uccāraṇenaiṣām ekaikeṣāṃ varānane ||

naṣṭāni syuḥ pā(5)takāni sarveṣāṃ gadanāt kimu ||

ebhir eva mahābījaiḥ priye kāpālaḍāmare ||

tathā śāvarataṃtre ca maṃtrāṇām uddhatiḥ kṛtāḥ ||

a(6)taḥ paraṃtu kūṭānām uddhāraṃ śṛṇu pārvati ||

yā saṃjñāpūrva mu -/// (fol. 10r4–6)

Microfilm Details

Reel No. A 168/1

Date of Filming 17-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-03-2007